⚘श्रीगुरू अष्टकम⚘
*श्री आद्यगुरु शंकराचार्य विरचित.........*
शरिरं सुरुपं सदा रोग मुक्तं यशश्चारुचित्रं धनं मेरुतुल्यं।
गुरोरन्द्रिपद्मे मनश्चेन लग्नं *ततः किं ततः किं ततः किं ततःकिम्।।*
कलत्रं धनं पुत्र पौत्रादि सर्वं गृहबांधवा सर्वमेत द्वि जातम्।
*गुरोरन्द्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततःकिम्।।*
षडंगादिवेदो मुखे शास्त्र विद्या,कवित्वं च गद्यं च पद्यं करोति।
*गुरोरन्द्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततःकिम्।।*
विदेशुषुमान्य स्वदेशेषुधन्यः सदाचार वृत्तेषु मत्तो न चान्यः।
*गुरोरन्द्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततःकिम्।।*
क्षमामण्डले भुपभुपाल वृन्दैः सदा सेवितं यस्य पादारविंदम्।
*गुरोरन्द्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततःकिम्।।*
यशो मे गतं दिक्षु दान प्रतापाः जगदवस्तु सर्वं करे यत्प्रसादात्।
*गुरोरन्द्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततःकिम्।।*
न भोगे न योगो न वा वाजिमेधे न कान्तासुखे नैव वित्तेषुचित्तम्।
*गुरोरन्द्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततःकिम्।।*
अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनोवर्तते मे त्वनध्ये।
*गुरोरन्द्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ततःकिम्।।*
गुरोरष्टकं यः पठेत पुण्यदेही मतिर्भुपतिब्रम्हचारी च गेही।
लभेद वांच्छितार्थं परब्रम्हसंज्ञं गुरोरुक्त वाक्ये मनोयस्य जग्नम्।।
*गुरोरन्द्रिपद्मे मनश्चेन लग्नं ततः किं ततः किं ततः किं ।।
।।इति।।
shayaripub.com
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें